Sunday, December 20, 2015

अभिषेक मंत्र


भगवान शिव को प्रसन्न करने के लिए तथा कुण्डली के कई प्रकार के दोषों की शांति के लिए रुद्राभिषेक किया जाता है । 
कामना पूर्ती के लिए रुद्राभिषेक करने से पहले शिव वास भी देख लिया जाये तो अति उत्तम होता है ।
निष्काम भाव से करना हो तो कभी भी किया जा सकता है ।
'शिव' एवं 'रूद्र' ब्रह्म के ही पर्यायवाची शब्द हैं ।

शिव को रूद्र इसलिए कहते हैं क्योंकि ये 'रुत्' अर्थात दुःख का विनाश कर देते हैं । (रुतम् = दुःखम्    द्रावयति = नाशयति    इति रुद्रः )

'वेदः शिवः शिवो वेदः' वेद शिव है एवं शिव वेद हैं अर्थात् शिव वेद स्वरूप हैं । यह भी कहा जाता  है कि वेद साक्षात् नारायण क स्वरूप हैं । 'वेदो नारायणः साक्षात् स्वयम्भूरीति शुश्रुम'      



ध्यान ध्यायेनित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतन्सं
रत्नाकल्पोज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम्
पद्मासीनं समन्तात् स्तुत्ममरगणैरव्याघ्रकृत्तिं वसानं
विश्वाध्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रं ।। 

ॐ नमस्ते रुद्र मन्यव उतोत इषवे नमः । बाहुभ्यां मुतते नमः

आसन स्थापन मनोजूतिर्जुषतामाज्यस्य बृहस्पतिं यज्ञमिमं तन्नोत्वरिष्टं यज्ञ ँ समिमं दधातु ।। विश्वेदेवा स इह मादयंतामो २ प्रतिष्ठ एष वै प्रतिष्ठानां यज्ञो यत्रैतेन यज्ञेन यजन्ते सर्वमेव प्रतिष्ठितं भवति ।। (यजु..१३)

अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च
अस्यै    देवत्वमर्चायै   मामहेति    कश्चन ।।

तप्तकाञ्चनवर्णाभं मुक्तामणिविराजितम् ।
अमलं कमलं दिव्यमासनं प्रतिगृह्यतां ।।


पाद्य गङ्गादितीर्थसम्भूतं गन्धपुष्पादिभिर्युतं ।
पाद्यं ददाम्यहं देव गृहाणाशु नमोस्तुते ।।

अर्घ्य अष्टगन्धसमायुक्तं स्वर्णपात्रप्रपूरितम् ।
अर्घ्यं गृहाण मद्दत्तं महादेव नमोस्तुते ।।  

आचमन ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टि वर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ।।

स्नानिय जलमन्दाकिन्याः समानीतैर्हेमाम्भोरुहवासितैः
स्नानं कुरुष्व देवेशि सलिलैश्च सुगन्धिभिः ।।
ॐ वरुणस्योत्तन्भन्मसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्यऽ
ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमा सीद ।।

पयः स्नान (दुग्ध) –  ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः पयस्वतीः प्रदिशः सन्तु मह्यम् ।। (यजु.१८.३६.)
कामधेनुसमुत्पन्नं सर्वेषां जीवनं परम्
पावनं यज्ञहेतुश्च पयः स्नानं समर्पितम् ।।

दधि स्नान ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः सुरभि नो मुखा करत्प्रण ऽ आयु ँ षि तारिषत् ।। (यजु.२३.३२.)
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्
दध्यानीतं मया देवि स्नानार्थं प्रतिगृह्यताम् ।।

घृत स्नान ॐ घृतं मिमिक्षे धृतमस्य योनिर्धृतेश्रितो धृतं वस्यधाम अनुष्वधमावहमादयस्व स्वाहा  कृतं वृषभव्वक्षि हव्यम् ।। (यजु.१७.८८.)
ॐ घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा दिशः प्रदिश आदिशो विदिश उद्दिशो दिग्भ्यः स्वाहा ।।
नवनीतसमुत्पन्नं       सर्वसंतोषकारकम्
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यतां ।।

मधु स्नान ॐ मधुव्वाता ऽऋतायते मधु क्षरन्ति सिन्धवः माध्वीर्नः सन्त्वोषधीः ।। मधु नक्तमुतोषसो मधुमत्पार्थिव ँ रजः मधु द्योरस्तु नः पिता ।। मधुमान्नो व्वनस्पतिर्मधुमाँ २ ऽस्तु सूर्यः माध्वीर्गावो भवन्तु नः ।।    (यजु.१३.२७-२८.)
तरुपुष्पसमुद्भूतं (पुष्परेणुसमुत्पन्नं) सुस्वादु   मधुरं   मधु
तेजःपुष्टिकरं      दिव्यं     स्नानार्थं     प्रतिगृह्यताम् ।।

शर्करा स्नान ॐ अपा ँ रसमुद्वयस ँ सूर्ये सन्त ँ समाहितम्     अपा ँ रसस्य यो रसस्तं वो गृह्णाम्युत्तमम् उपयामग्रहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ।। (यजु...)
इक्षुसारसमुद्भूता     शर्करा   पुष्टिकारिका
मलापहारिका दिव्या स्नानार्थं प्रतिगृह्यताम् ।।  

पञ्चामृत स्नान ॐ पञ्चनद्यः सरस्वतीमपि यन्ति यन्ति सस्त्रोतसः सरस्वती तु पञ्चधा सो देशेऽभवत् सरित् ।। (यजु.३४.११.)
पयो  दधि  घृतं चैव मधु व शर्करान्वितम्
पञ्चामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम् ।।   

शुद्धोदक स्नान ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त ऽ आश्विनाः श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णायामा ऽ अवलिप्ता रोद्रा नभोरूपाः पार्जन्याः ।।   (यजु.२४.)

*** रुद्राष्टाध्यायी पुस्तक द्वारा अभिषेक ***

गन्धोदक स्नान  ॐ अ ँ शुना ते अ ँ शुः पृच्यतां परुषा परुः गन्धस्ते सोममवतु मदाय रसो अच्युतः ।। (यजु.२०.२७.)
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्
ईश्वरीं   सर्वभूतानां   तामिहोपह्वयेश्रियम् ।।
मलयाचल  संभूतं   चन्दनेन  विमिश्रितम्
इदं गन्धोदक स्नानं कुम्कुमाक्तं नु गृह्यतां ।।

उद्वर्त स्नान (चन्दन)– ॐ त्वां गन्धर्वा अखनँस्तवामिन्द्रस्त्वां बृहस्पतिः  
त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत ।।  (यजु.१२.९८.)
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम्
विलेपनं  सुरश्रेष्ठ चन्दनं  प्रतिगृह्यताम् ।।

वस्त्र  ॐ युवा सुवासाः परिवीत ऽ आगात्स उश्रेयान्भवति जायमानः तं धीरासः कवय उन्नयन्ति स्वाध्यो३ मनसा देवयन्तः ।। (ऋग....)
शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम्
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ।। 

यज्ञोपवीत यज्ञोपवीतं परमं पवित्रं प्रजपतेर्यत् सहजं पुरस्तात्
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ।।
ॐ यज्ञोपवीतामसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि ।।
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्
उपवीतं  मया  दत्तं  गृहाण परमेश्वर ।।

उपवस्त्र ॐ सुजातो ज्योतिषा सह शर्म्म व्वरूथमा सदत्स्वः व्वासोऽअग्ने विश्वरूप ँ सं व्ययस्व व्विभावसो ।। (यजु.११.४०.)
उपवस्त्रं प्रवक्ष्यामि देवाय परमात्मने
भक्त्या समर्पितं देव प्रसीद परमेश्वर ।।

चन्दन श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम्
विलेपनं  सुरश्रेष्ठ चन्दनं  प्रतिगृह्यताम् ।।
चन्दनस्तु महत्पुण्यं पवित्रं पाप नाशनं
आपदं हरते नित्यं लक्ष्मी तिष्ठति सर्वदा ।।

भस्मलेपन चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ।।

अक्षत ॐ अक्षन्नमीमदन्तह्यवप्रिय अधूषत अस्तोषत स्वभानवो विप्रा न विष्ट्या मतीयो जान्विन्द्र ते हरिः  ।।  (यजु.०३.५१.)
अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ता सुशोभिता
मया  निवेदिता भक्त्या गृहाण परमेश्वर ।।

पुष्प ॐ नमः पार्य्यायचावार्य्यायच नमः प्रतरणायचोत्तरणाय च नमस्तीर्थ्यायचकूल्यायच नमः शष्प्यायच फेन्यायचनमः ।।
ॐ ओषधीः प्रतिमोदध्वम्पुष्पवतीः प्रसूवरीः
अश्वा ऽ इव सजित्त्वरी र्व्वीरुधः पारयिष्णवः ।। (यजु.१२.७७.)

पुष्पमाला माल्यादीनि सुगन्धीनि मालत्यादीनि भक्तितः
मयाऽऽहृतानि पुष्पाणि गृहाण परमेश्वर ।।




दुर्वा ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि एवानो दूर्व्वे प्र तनु सहस्त्रेण शतेन च ।।                   (यजु.१३.२०.)
दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्
आनीतांस्तव  पूजार्थं  गृहाण  परमेश्वर ।।  

बिल्वपत्र ॐ नमो बिल्मिने च कवचिने च नमो व्वर्मिणे च व्वरुथिने च नमः श्श्रुताय च श्श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ।।
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुतम्
त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम् ।। 

धत्तूरफल कार्षिरसि समुद्द्रस्य त्त्वाक्षित्त्या ऽउन्नयामि
समापो ऽ अद्भिरग्मत समोषधीभिरोषधीः ।।

परिमल द्रव्य (अबीर गुलाल) – ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा ँ सं परि पातु विश्वतः ।।                  (यजु.२९.५१.)
अबीरं च गुलालं च हरिद्रादिसमन्वितम्
नाना  परिमलं  द्रव्यं  गृहाण परमेश्वर ।।

सुगन्धिद्रव्य दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम्
   गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यतां ।।

धूप ॐ धूरसि धूर्व्व धूर्व्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्व्व यं व्वयं धूर्वामः देवानामसि वह्नितम ँ सस्नितमं पप्रितमं जुष्टतमं देवहूतमम् ।।                       (यजु...)
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः
आघ्रेयः सर्वदेवानां  धूपोऽयं  प्रतिगृह्यतां ।।      

दीप ॐ अग्निर्ज्ज्योतिज्ज्योतिरग्निः स्वाहा सूर्यो ज्ज्योतिज्ज्योतिः सूर्यः स्वाहा अग्निर्व्वर्च्चो ज्ज्योतिर्व्वर्च्चः स्वाहा सूर्योव्वर्चोज्ज्योतिर्व्वर्च्चः स्वाहा ।। ज्ज्योतिः सूर्य्यः सूर्य्यो ज्ज्योतिः स्वाहा ।।   (यजु...)     

नैवेद्य ॐ नाभ्या आसीदन्तरिक्ष ँ शीर्ष्णो द्योः समवर्तत् पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ२ अकल्पयन् ।।     (यजु.३१.१३.)
ॐ अमृतोपस्तरणमसि स्वाहा
ॐ प्राणाय स्वाहा ॐ अपानाय स्वाहा ॐ समानाय स्वाहा
ॐ उदानाय स्वाहा ॐ ब्यानाय स्वाहा
ॐ अमृतापिधानामसि स्वाहा ।।
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च
आहारं भक्ष्य  च नैवेद्यं प्रतिगृह्यताम् ।। 

ॐ अन्न्पते ऽन्नस्य नो देह्यनमीवस्य शुष्मिणः प्रप्प्रदातारं तारिष ऽ ऊर्ज्जं नो धेहि  द्विपदे चतुष्पदे ।।


ऋतुफल ॐ या फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व ँ हसः ।।      (यजु.१२.८९.)
इदं  फलं  मया  देव  स्थापितं पुरतस्तव
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ।।

ताम्बूल ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ।।                     (यजु.३१.१४.)
पूंगीफलं   महद्दिव्यं  नागवल्लीदलैर्युतम्
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ।।   

दक्षिणा ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ।।  (यजु.१३..)
हिरण्यगर्भगर्भस्थं  हेमबीजं  विभावसोः
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ।।


नीराजन आरती ॐ इद ँ हविः प्रजननं मे अस्तु दशवीर ँ सर्वगण ँ स्वस्तये आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त ।।          (यजु.१९.४८.)
   रात्रि  पार्थिव ँ  रजः पितुरप्रायि धामभिः
दिवः सदा ँसि बृहती वितिष्ठस आ त्वेषं वर्तते तमः ।।   (यजु.३४.३२.)
कदलीगर्भसंभूतं  कर्पूरं  तु प्रदीपितम्
आरार्तिकमहं कुर्वे पश्य मे वरदो भव ।।

प्रार्थना पुष्पाञ्जलि
कर्पूरगोरं करुणावतारं संसारसारं भुजगेन्द्रहारं
सदा वसन्तं हृदयारविन्दे भवं भवानि सहितं नमामि ।।

शान्तं पद्मासनस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रम्
शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् ।।
नागं पाशं च घण्टां डमरूकसहितं सांकुशंवामभागे
नानालंकारयुक्तं  स्फटिकमणिनिभं पार्वतीशं नमामि ।।    

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ।।(यजु.३१.१६.)
ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे
स मे कामान् कामकामाय मह्यम् कामेश्वरो वैश्रवणो ददातु ।।
कुबेराय वैश्रवणाय महाराजाय नमः
ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुतविश्वतस्पात्
सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमि जनयन् देव एकः ।।

असिति गिरि समन्स्यात् कज्जलं सिन्धुपात्रे
सुरतरुवरशाखा   लेखनीपत्र     मुर्वी
लिखति यदि ग्रहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति ।।

करचरणकृतं वाक्कायजं कर्म जं वा
श्रवण नयन जं वा मानसं वा ऽपराधम्
विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्री महादेव शम्भो ।।

त्वमेव माता च पिता त्वमेव    त्वमेव बन्धुश्च सखा त्वमेव
त्वमेव विद्या द्रविणं त्वमेव     त्वमेव सर्वं ममदेव देवः ।।

आत्मा त्वं गिरिजा मति सहचरा प्राणाः शरीरं ग्रहं
पूजा ते विषयोपभोग रचना निद्रा समाधिस्थिति
सञ्चारः पदयो प्रदक्षिणविधि स्तोत्राणि सर्वा गिरो
यद्यतकर्म करोमि तत्त् दखिलं शम्भो तवाराधानं

नाना सुगन्धि पुष्पाणि यथा कालोद्भवानि च
पुष्पाञ्जलिर्मया   दत्तं  गृहाण  परमेश्वर ।।

श्रद्धया सिक्तया भक्त्या ह्यर्दप्रेम्णा समर्पितः
मन्त्रपुष्पाञ्जलिश्चायं कृपया प्रतिगृह्यताम् ।।

क्षमापन आवाहनं न जानामि न जानामि विसर्जनम्
पूजां चैव न जानामि क्षमस्व परमेश्वरः ।।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ।।

यदक्षरं पद भ्रष्टं मात्राहीनं च यद्भवेत्
तत्सर्वं क्षम्यतां देवः प्रसीद परमेश्वर ।।
पापोऽहं पापकर्माहं पापात्मा पापसंभवः
त्राहि  मां  परमेशानि सर्वपापहरा भव ।।
अपराधसहस्त्राणि क्रियन्तेहर्निशम् मया
दासोयमिति मां मत्वा क्षमस्व परमेश्वरि ।।
यान्तु देवगणाः सर्वे पूजामादाय मामकीम्
इष्टकामसमृद्ध्यर्थं    पुनरागमनाय   च ।।


सेवन्तिका वकुल चम्पक पाटलाब्जै
पुन्नागजाति  करवीर  शाल  पुष्पैः
विल्वा प्रवाल  तुलसी दलमालतिभीः 
त्वं पूजयामि  जगदीश्वर  मे प्रसीद ।।

प्रदक्षिणा ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः
तेषा ँ सहस्त्र योजनेऽव धन्वानि तन्मसि ।।
यानिकानि च पापानि जनमान्तरकृतानि च
तानि सर्वाणि नश्यन्तु प्रदक्षिणम् पदे पदे ।।



हमारे ब्राह्मणों से पूजन हवन अनुष्ठान रुद्राभिषेक इत्यादि स्वयं के लिए अथवा अपने प्रियजनों के लिए करवाने के लिए निम्नलिखित जानकारी दें ।
(यदि आप स्वयं उपस्थित हो सकें तो अधिक उत्तम है ।
यदि किसी कारण स्वयं उपस्थित न हो सके तो निम्नलिखित जानकारी दें ।)
1, आपका पता - मकान न०, गली न०, मोहल्ला,शहर, ज़िला, राज्य आदि । (आपको प्रसाद इसी पते पर भिजवाया जाएगा)
2, आपका गोत्र ।
3, आपका नाम तथा आपके परिवार के अन्य सदस्यों के नाम ।
4, आपका whatsapp नम्बर ।
5, आपकी जन्म कुंडली या जन्म समय, जन्म तारीख, जन्म स्थान ।
6, आपकी फोटो ।


हमारा संपर्क सूत्र –         9464532794            7888548882

No comments:

Post a Comment