Sunday, December 20, 2015

शिव पूजन



ॐ नमः शम्भवाय च मयोभवाय च नमः शङ्कराय
च  मयस्कराय  च नमः शिवाय च शिव ताराय च ।।


ॐ शिवशंकरमीशानं द्वादशार्द्धत्रिलोचनं
उमया सहितं देवं  शिवमावाहयाम्यहम् ।।

ध्यायेनित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतन्सं
रत्नाकल्पोज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम्
पद्मासीनं समन्तात् स्तुत्ममरगणैरव्याघ्रकृत्तिं वसानं
विश्वाध्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रं ।। 

ॐ नमस्ते रुद्र मन्यवे उतोत इषवे नमः बाहुभ्यामुतते नमः ।।
यातेरुद्रशिवातनूरघोराऽपापकाशिनि तयानस्तन्न्वाशन्तमयागिरिशान्ताभिचाकशीहि ।।

वन्दे देव उमापति सुरगुरुं वन्दे जगतकारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिं ।।
वन्दे सूर्यशशाङ्क वह्नि नयनं वन्दे मुकुन्द्प्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करं ।।

ॐ तत्पुरुषाय विद्महे महादेवाय च धीमहि तन्नः रुद्रः प्रचोदयात

कर्पूरगोरं करुणावतारं संसारसारं भुजगेन्द्रहारं
सदा वसन्तं हृदयारविन्दे भवं भवानि सहितं नमामि ।।

शान्तं पद्मासनस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रम्
शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् ।।
नागं पाशं च घण्टां डमरूकसहितं सांकुशंवामभागे
नानालंकारयुक्तं  स्फटिकमणिनिभं पार्वतीशं नमामि ।।


करचरणकृतं वाक्कायजं कर्म जं वा
श्रवण नयन जं वा मानसं वा ऽपराधम्
विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्री महादेव शम्भो ।।


ॐ दक्षां कस्थं गजपतिमुखं प्रामृशन दक्षदोष्णां ,
वामोरुस्थां नगपतनयनां के ग्रहं चा परेण
इष्ताभीति परकरयुगे धारयन्निन्दुकान्तिं ,
व्यादस्मां स्त्रिभुवन नतो नीलकण्ठस्त्रिनेत्रं ।।


यस्याङ्के च विभाति भूधरसुता देवापगा मस्तके
भाले बालविधुर्गले च गरलं यस्योरसि व्यालराट
सोऽयं भूतिविभूषणः सुरवरः सर्वाधिपः सर्वदा
सर्वः सर्वगतः शिवः शशिनिभः श्रीशंकरः पातुमाम् ।।


दक्षोत्सङ्ग निषण्ण कुञ्जरमुखं प्रेम्णा करेण स्पृशन
वामोरुस्थित  वल्ल्भाङ्कनिलयं  स्कन्दं परेणांमृशन
इष्टाभीतिमनोहरं   करयुगं   बिभ्रत   प्रसन्नाननो
भूयान्नः  शरदिन्दु   सुन्दरतनुं  श्रेयस्करः  शंकरः ।।

हमारे ब्राह्मणों से पूजन हवन अनुष्ठान रुद्राभिषेक इत्यादि स्वयं के लिए अथवा अपने प्रियजनों के लिए करवाने के लिए निम्नलिखित जानकारी दें ।
(यदि आप स्वयं उपस्थित हो सकें तो अधिक उत्तम है ।
यदि किसी कारण स्वयं उपस्थित न हो सके तो निम्नलिखित जानकारी दें ।)
1, आपका पता - मकान न०, गली न०, मोहल्ला,शहर, ज़िला, राज्य आदि । (आपको प्रसाद इसी पते पर भिजवाया जाएगा)
2, आपका गोत्र ।
3, आपका नाम तथा आपके परिवार के अन्य सदस्यों के नाम ।
4, आपका whatsapp नम्बर ।
5, आपकी जन्म कुंडली या जन्म समय, जन्म तारीख, जन्म स्थान ।
6, आपकी फोटो ।


हमारा संपर्क सूत्र –     9464532794                7888548882






No comments:

Post a Comment