Sunday, December 20, 2015

गणपति पूजन

महिमा जासु जानि गनराऊ प्रथम पुजिअत नाम प्रभाऊ ।।

ॐ गणानान्त्वेति मन्त्रस्य प्रजापति ऋषिः यजुश्छन्दो गणपतिर्देवता गणपत्यावाहने पूजने विनियोगः ।।
ॐ गणानांत्वा गणपति ँ हवामहे प्रियाणांत्वा प्रियपति ँ हवामहे निधीनांत्वा निधिपति ँ हवामहे वसो मम ।। आहमजानिगर्भधमात्वंजासि गर्भधम् ।। (यजु.२३.१९.)

खर्वं स्थूलतनुं गजेन्द्रवदनं लंबोदरं सुन्दरं
प्रस्यन्दन्मद्गन्धलुब्धमधुपव्यालोलगण्डस्थलं
दन्ताघातविदारितारिरुधिरैः सिन्दूरशोभाकरं
वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदं ।। 

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ।।
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ।।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ।।
शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम्
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ।।
अभीप्सितार्थसिध्यर्थं पूजितो यः सुरासुरैः
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ।।
सर्वमङ्गलमाङ्गल्ये ! शिवे ! सर्वार्थसाधिके
शरण्ये त्र्यम्बके ! गौरि नारायणि नमोऽस्तु ते ।।
सर्वदा सर्वकार्येषु नास्ति तेषां मङ्गलम्
येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः ।।
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव
विद्याबलं देवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ।।
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ।।
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ।।
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ।।
स्मृतेः सकल कल्याणं भाजनं यत्र जायते
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ।।
सर्वेष्वारन्भकार्येषु त्रयस्त्रिभुवनेश्वराः
देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ।।
विश्वेशं माधवं ढुण्ढिं दण्डपाणिं च भैरवम्
वन्दे काशी गुहां गङ्गां भवानीं मणिकर्णिकाम् ।।
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभम्
निर्विघ्नं कुरु मे देव सर्वकार्येषुसर्वदा ।।  
एह्येहि हेरम्ब महेशपुत्र समस्तविघ्नौघ विनाशदक्ष
माङ्गल्यपूजाप्रथमप्रधान  गृहाण पूजां भगवन् नमस्ते ।।
रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक
भक्तानांभयं कर्ता त्राता भव भवार्णवात् ।।
द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ।।
अनेन सफलार्घ्येण वरदोऽस्तु सदा मम





पाद्योर्पाद्यं हस्तयोरर्घ्यं मुखे जलं आचमनीयं वस्त्रोपवस्त्रं  गन्ध अक्षत पुष्प धूप दीप नैवेध ताम्बूल एला लवङ्ग पूङ्गी फलानि द्रव्याणि समर्पयामि ।। 

विघ्नेश्वराय वरदाय सुरप्रियाय
                        लम्बोदराय सकलाय जगद्धिताय
नागाननाय श्रुतियज्ञविभूषिताय
                        गौरीसुताय गणनाथ नमो नमस्ते ।।
भक्तार्तिनाशनपराय गणेश्वराय
                        सर्वेश्वराय शुभदाय सुरेश्वराय
विद्याधराय विकटाय च वामनाय
                        भक्तप्रसन्नवरदाय नमो नमस्ते ।।
नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः
                        नमस्ते रुद्ररूपाय करिरूपाय ते नमः
विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे
                        भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ।।
त्वां विघ्नशत्रुदलनेति च सुन्दरेति
                        भक्तप्रियेति सुखदेति फलप्रदेति
विद्याप्रदेत्यघहरेति च ये स्तुवन्ति
                        तेभ्यो गणेश वरदो भव नित्यमेव ।।
त्वं वैष्णवी शक्तिरनन्तवीर्या
                        विश्वस्य बीजं परमासि माया
सम्मोहितं देवि समस्तमेतत्
                        त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ।।







श्री संकष्टनाशन गणेशस्तोत्रम्
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं
भक्तावासं स्मरेन्नित्यं आयुष्कामार्थ सिद्धये ।।
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ।।
लंबोदरं पञ्चमं च षष्टं विकटमेव च
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम ।।
नवमं भालचन्द्रं च दशमं तु विनायकम्
एकादशं गणपतिं द्वादशं तु गजाननं ।।
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः
न च विघ्नभयं तस्य सर्वसिद्धिकरं परं ।।
विद्यार्थि लभते विद्यां धनार्थी लभते धनं
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ।।
जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फ़लम् लभेत्
संवत्सरेण सिद्धिं च लभते नात्र संशयः ।।
अष्टभ्यो ब्रह्मण्येभ्यश्च लिखित्वा यः समर्पयेत्
तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ।।

।। श्रीनारदपुराणे संङ्कष्टनाशनं नाम गणेशस्तोत्रं संपूर्णं ।।


कृतानेन पूजनेन गणेशादि पञ्चाङ्ग देवता प्रियतां ममेति जलं उत्सृज्येत


ॐ एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नः दन्तिः प्रचोदयात्

No comments:

Post a Comment