Sunday, December 20, 2015

शिव मानस पूजा


रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नाना रत्न विभूषितम्‌ मृग मदामोदांकितम्‌ चंदनम
जाती चम्पक बिल्वपत्र रचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितम्‌ गृह्यताम्‌ 1


सौवर्णे नवरत्न खंडरचिते पात्रे घृतं पायसं
भक्ष्मं पंचविधं पयोदधि युतं रम्भाफलं पानकम्‌
शाका नाम युतं जलं रुचिकरं कर्पूर खंडौज्ज्वलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु 2

छत्रं चामर योर्युगं व्यजनकं चादर्शकं निमलं
वीणा भेरि मृदंग काहलकला गीतं च नृत्यं तथा
साष्टांग प्रणतिः स्तुति-र्बहुविधा ह्येतत्समस्तं मया
संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो 3

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः
संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्‌ 4

कर चरण कृतं वाक्कायजं कर्मजं वा
      श्रवणनयनजं वा मानसं वापराधम्‌
विहितमविहितं वा सर्वमेतत्क्षमस्व

      जय जय करणाब्धे श्री महादेव शम्भो 5

No comments:

Post a Comment